Wednesday, 29 May 2024

#दशमहाविद्या

दशमहाविद्यामंत्र!
   काली, तारा महाविद्या, षोडशी भुवनेश्वरी।
   भैरवी, छिन्नमस्तिका च विद्या धूमावती तथा।
बगला सिद्धविद्या च मातंगी कमलात्मिका।
एता दश-महाविद्याः सिद्ध-विद्याः प्रकीर्तिताः।

🙏काली मंत्र:-क्रीं क्रीं क्रीं ह्रीं ह्रीं ह्रीं हूं हूं दक्षिणे कालिके क्रीं क्रीं क्रीं ह्रीं ह्रीं ह्रीं हूं हूं स्वाहा
🙏तारा मंत्र:-ऐं ऊँ ह्रीं क्रीं हूं फट्। 
🙏षोडशी मंत्र:-ह्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं। 
🙏भुवनेश्वरी मंत्र- ह्रीं। 
🙏त्रिपुरभैरवी मंत्र:-हसैं ह स क रीं हसैं। 
🙏छिन्नमस्तिका मंत्र:-श्रीं ह्रीं क्लीं ऐं वज्रवैरोचनीयै हूं हूं फट् स्वाहा।।
🙏धूमावती मंत्र:-धूं धूं धूमावती ठः ठः। 
🙏बगलामुखी मंत्र:-ऊँ ह्लीं बगलामुखी सर्वदुष्टानाम् वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीं ऊँ स्वाहा
🙏मातंगी मंत्र-ऊँ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा।
🙏कमला मंत्र-ॐ ऐं ह्रीं श्रीं क्लीं ह्सौः जगत्प्रसूत्यै नमः। 
🙏🙏🙏🙏🙏🙏
#काली, तारा महाविद्या, #षोडशी #भुवनेश्वरी।
   #भैरवी, #छिन्नमस्तिका च विद्या #धूमावती तथा।
#बगला सिद्धविद्या च #मातंगी कमलात्मिका।
एता #दश-महाविद्याः सिद्ध-विद्याः प्रकीर्तिताः।

No comments:

Post a Comment

#तुलसी #स्तोत्रम् #पुंडरीक कृत

तुलसी स्तोत्रम्‌      (हिंदी अर्थ सहित) # Shri # Tulsi # Stotram      (With Hindi meaning) जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो...