काली, तारा महाविद्या, षोडशी भुवनेश्वरी।
भैरवी, छिन्नमस्तिका च विद्या धूमावती तथा।
बगला सिद्धविद्या च मातंगी कमलात्मिका।
एता दश-महाविद्याः सिद्ध-विद्याः प्रकीर्तिताः।
🙏काली मंत्र:-क्रीं क्रीं क्रीं ह्रीं ह्रीं ह्रीं हूं हूं दक्षिणे कालिके क्रीं क्रीं क्रीं ह्रीं ह्रीं ह्रीं हूं हूं स्वाहा
🙏तारा मंत्र:-ऐं ऊँ ह्रीं क्रीं हूं फट्।
🙏षोडशी मंत्र:-ह्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं।
🙏भुवनेश्वरी मंत्र- ह्रीं।
🙏त्रिपुरभैरवी मंत्र:-हसैं ह स क रीं हसैं।
🙏छिन्नमस्तिका मंत्र:-श्रीं ह्रीं क्लीं ऐं वज्रवैरोचनीयै हूं हूं फट् स्वाहा।।
🙏धूमावती मंत्र:-धूं धूं धूमावती ठः ठः।
🙏बगलामुखी मंत्र:-ऊँ ह्लीं बगलामुखी सर्वदुष्टानाम् वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीं ऊँ स्वाहा
🙏मातंगी मंत्र-ऊँ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा।
🙏कमला मंत्र-ॐ ऐं ह्रीं श्रीं क्लीं ह्सौः जगत्प्रसूत्यै नमः।
🙏🙏🙏🙏🙏🙏
#काली, तारा महाविद्या, #षोडशी #भुवनेश्वरी।
#भैरवी, #छिन्नमस्तिका च विद्या #धूमावती तथा।
#बगला सिद्धविद्या च #मातंगी कमलात्मिका।
एता #दश-महाविद्याः सिद्ध-विद्याः प्रकीर्तिताः।
No comments:
Post a Comment