अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य वशिन्यादि वाग्देवता ऋषयः अनुष्टुप् छन्दः श्रीललितापरमेश्वरी देवता श्रीमद्वाग्भवकूटेति बीजम् मध्यकूटेति शक्तिः शक्तिकूटेति कीलकम् श्रीललिता महात्रिपुरसुन्दरी प्रसाद सिद्धि द्धारा चिन्तित फलावाप्त्यर्थे जपे विनियोगः-
लमित्यादिञ्चपूजां कुर्यात् ।
।। ध्यानम् ।।
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्य मौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम्।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोफळं बिभ्रतीं सौम्या रत्नघटस्थरक्तचरणां ध्यायेत्पराम्बिकाम्।।
।।श्री ललितासहस्रनामस्तोत्रम्।।
ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी
चिदग्रि–कुण्ड–सम्भूता-देवकार्य -समुद्यता।।
उद्भानु -सहस्राभा -चर्तुबाहू -समन्विता ।
रागस्वरुप–पाशाढ्या- क्रोधाकारांक्कुशोज्ज्वाळा।।
मनोरुपेक्षु -कोदण्डा -पञ्चतन्मात्र -सायका ।
निजारुण -प्रभापूर -मज्जद्वह्याण्ड -मण्डला ।।
चम्पकाशोक–पुन्नाग–सौगन्धिक–लसत्कचा।
कुरुविन्द–मणि-श्रेणी –कनत्कोटीर – मण्डिता।।
अष्टमीचन्द्र – विभ्राज – दलिकस्थल – शोभिता ।
मुखचन्द्र – कलंक्काभ – मृगनाभि – विशेषका ।।
वदनस्मर – माङ्गळ्य – गृहतोरण – चिळ्लिका ।
वक्त्रलक्ष्मी – परिवाह- चलन्मीनाभ – लोचना ।।
नवचम्पक – पुष्पाभ- नासादण्ड – विराजिता ।
ताराकान्ति- तिरस्कारि – नासाभरण-भासुरा ।।
कदम्बमञ्जरी– क्लृप्त-कर्णपूर-मनोहरा।
ताटङ्क – युगली-भूत –तपनोडुप – मण्डला।।
पद्य्मरागशिलादर्श – परिभावि – कपोलभूः ।
नवविद्रुम – बिम्बश्री – न्यक्कारि – रदनच्छदा ।।
शुद्धविद्यांकुराकार – द्विजपंक्ति – द्वयोज्ज्वला ।
कर्पूरवीटिकामोद – समाकर्ष-द्विगन्तरा ।।
निज–सळ्लाप–माधुर्य– विनर्भिर्त्सित–कच्छपी।
मन्दस्मित–प्रभापूर– मज्ज्तकामेश – मानसा।।
अनाकालित – सादृश्य – चुबुकश्री – विराजिता।
कामेश – बद्ध-माङ्ग्ल्य-सूत्र-शोभित – कन्धरा।।
कनकाङ्ग्द – केयूर – कमनीय – भुजानविता।
रत्नग्रैवेय–चिन्ताक –लोल- मुक्ता- फलान्विता।।
कामेश्वर – प्रेमरत्न-मणि – प्रतिपण – स्तनी ।
न्याभ्यालवाल– रोमालि– लता-फल-कुचद्वयी।।
लक्ष्यरोम - लताधारता – समुन्नेय – मध्यमा ।।
स्तनभार – दलन्मध्य – पट्टबन्ध – वलित्रया ।।
अरुणारुणकौसुम्भ – वस्त्र–भास्वत्– कटीतटी।
रत्न–किङ्किणिका–रम्य–रशना–दाम–भूषिता।।
कामेश–ज्ञात–सौभाग्य–मार्दुवोरु– द्वयान्विता।
माण्यिकामुकुटाकार–जानुद्वय– विराजिता।।
इन्द्रगोप – परिक्षिप्तस्मरणतूनाभ – जंघिका ।
गूढगुळ्फा – कूर्मपृष्ठ- ययिष्णु – प्रपदान्विता।।
नख – दीधित – संछन्न – नमज्जन – तमोगुणा।
पदद्वय – प्रभाजाल– पराकृत – सरोरुहा ।।
सिञ्जान – मणिमञ्जीर मण्डित – श्री-पदाम्बुजा।
मराली-मन्दगमना – महालावण्य – शेवधिः।।
सर्वारुणाऽनवद्यांगी – सर्वाभरण – भूषिता ।
शिव कामेश्वराङ्कस्था–शिवा स्वाधीन–वल्लभा।।
सुमेरु – मध्य – शृङ्गत्था – श्रीमन्नगर- नायिका।
चिन्तामणि गृहान्तस्था पञ्च-ब्रह्मासन – स्थिता।।
महापद्य्माटवी – संस्था कदम्बवन – वासिनी ।
सुधासागर– मध्यस्था कामाक्षी कामदायिनी।।
देवर्षि- गण- संघात – स्तूयमानात्म – वैभवा।
भण्डासुर–वधोद्युक्त–शक्तिसेना– समान्विता।।
सम्पत्करी–समारुढ–सिन्धुर–वज्र– सेविता।
अश्र्वारुढाधिष्ठिताश्र–कोटि–कोटिभि –रावृता।।
चक्रराज – रथारुढ – सर्वायुध – परिष्कृता।
गेयचक्र– रथारुढ–मंत्रिणी– परिसेविता।।
किरिचक्र – रथारुढ – दण्डनाथा – पुरस्कृता ।
ज्वालामालिनिकाक्षिप्त–मह्निप्राकार– मध्यगा।।
भण्डसैन्य– वधोयुक्त–शक्ति–विक्रम – हर्षिता।
नित्या–पराक्रमाटोप–निरीक्षण- समुत्सुका।।
भण्डपुत्र–नन्दित वधोद्युक्त–बबाल– विक्रम–नन्दिता।
मन्त्रिण्यम्बा–विरचित –विषङ्ग–वध – तोषिता।।
विशुक्र – प्राणहरण – वाराही – वीर्य- नन्दिता।
कामेश्वर–मुखालोक–कल्पित– श्रीगणेश्वरा ।।
महागणेश – निभिन्न – विघ्नयन्त्र – प्रहर्षिता ।
भण्डासुरेन्द्र –निर्मुक्त –शस्त्र–प्रयस्र– वर्षिणी
कराङ्गुलि – नखोत्पन्न – नारायण-दशाकृतिः ।
महा – पाशुपतास्राग्रि-निर्दग्धासुर – सैनिका।।
कामेश्वरास्र – निर्दग्ध – सभण्डासुर – शून्यका ।
ब्रह्मोपेन्द्र – महेन्द्रादि – देव – संस्तुत – वैभवा ।।
हर- नेत्राग्रि–संदग्ध–काम– सञ्जीवनौषधिः।
श्रीमद्वाग्भव–कूटैक–स्वरुप–मुख– पंक्कजा।।
कण्ठाधः – कटि – पर्यन्त – मध्यकूट – स्वरुपिणी।
शक्तिकूटैकतापन्न–कट्यधोभाग– धारिणी।।
मूलमन्त्रात्मिका मूलकूटत्रय–कलेवरा ।
कुलामृतैक – रसिका – कुलसंकेत – पालिनी ।।
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी।
अकुला समयान्तरस्था समयाचार – तत्परा।।
मूलाधारैक – निलया ब्रह्माग्रन्थि – विभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थि विभेदनी।।
आज्ञाचक्रकान्तरालस्था रुद्रग्रन्थि– विभेदनी।
सहस्राम्बुजारुढा सुधासाराभिवर्षिणी।।
तडिलता समरुचिऋ षट्चक्रोपरि – संस्थिता ।
महाशक्तिः कुण्डलिनी बिसतन्तु – तनीयसी।।
भवानी भावनागम्या भवारण्य – कुठारिका ।
भद्रप्रिया भद्रमूर्ति–भक्त-सौभाग्य दायिनी।।
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी।।
शाक्करी श्रीकरी साध्वी शरचन्द्र– निभानना।
शातोदरी शान्तिमती निराधारा निरञ्जना।।
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ।।
नित्यमुक्ता निर्विकारा निष्प्रपञ्जा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा।।
निष्कारणा निष्कलङ्का निरुपाधि – र्निरीश्वरा ।
नीरागा रागथनी निर्मदा मदनाशिनी ।।
निश्रिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी।
निमर्मा ममताहन्त्री निष्पापा पापनाशिनी।।
निष्क्रोधा क्रोधशमनी निर्लोभा लोभ नाषिनी।
निःसंशया संशयघ्नी निर्भवा भवनाषिनी।।
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा।।
निस्तुला नीलचिकुरा निरपाया निरत्यया।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा।।
दुष्टदूरा दुराचारशमनी दोष-वर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिक– वर्जिता।।
सर्वशक्तिमयी सर्वमाङ्ग्ला सद्गति – प्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्र सर्वरुपिणी।।
सर्व – यन्त्रात्मिका सर्व – तन्त्ररुपा मनोन्मनी।
माहेश्वरी महादेवी महालक्ष्मी–मृडप्रिया ।।
महारुपा महापूज्या महा – पातक-नाशिनी ।
महामाया महासत्वा महाशक्ति – र्मकारतिः ।।
महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धि–महासिद्धि– र्महायोगेश्वरेश्वरी ।।
महातन्त्रा – महामन्त्रा महायन्त्रा महासना।
महायाग–महाक्रमाराध्या–महाभैरव– पूजिता।
महेश्वर – महाकल्प –महाताण्डव – साक्षिणी।
महाकामेश–महिषी महारात्रिपुरसुन्दरी ।।
चतुष्टषष्ट्युपचाराढ्या चतुष्टषष्ट कलामयी।
महाचतुःषष्टकोटि –योगिनी – गणसेवीता ।।
मनुविद्या चन्द्रविद्या चन्द्रमण्डल मध्यगा।
चारुरुपा चारुहासा चारुचन्द्र – कलाधरा।।
चराचर – जगन्नाथा चक्ररात – निकेतना ।
पार्वती पद्य्मनयना पद्य्मराग – समप्रभा।।
पञ्चप्रेतासनासीना पञ्चब्रब्मस्वरुपिणी ।
चिरमयी परमानन्दा विज्ञानज्ञन स्वरुपिणी।।
ध्यान – ध्यातृ – ध्येयरुपा धर्माधर्म विवर्जिता ।
विश्वरुपा जागरणी स्वपन्ती तैजसात्मिका।।
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था – विवर्जिता ।
सृष्टिकर्त्री ब्रह्मरुपा गोप्त्री गोविन्द रुपिणी।।
संहारिणी रुद्ररुपा तिरोधानकरीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा।।
भानुमण्डल – मध्यस्था भैरवी भगमालिनी।
पद्य्मासना भगवती पद्य्मनाभ – सहोदरी।।
उन्मेष – निमिषोत्पन्न – विपन्न – भुवनावलिः ।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ।।
आब्रह्मकीटजननी वर्णाश्रम विधायनी ।
निजाज्ञारुप –निगमा पुण्यापुण्य – फलप्रदा।।
श्रुति सिमन्त सिन्दुरी – कृत –पादाब्ज धूलिका ।
सकलागम सन्दोह – सूक्ति – सम्पुट – मौक्तिका ।।
पुरुषार्थ प्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादि– निधना हरिब्रह्मेनदु सेविता।।
नारायणी नादरुपा नामरुप – विवर्जिता।
ह्रीं कारी ह्रीमती ह्रया हेयोपादेय वर्जिता ।।
राजराजार्चिता राज्ञी रम्या राजीव लोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणी – मेखला ।।
रमा राकेन्दु – वदना रतिरुपा रतिप्रिया।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा।।
काम्या कामकलारुपा कदम्ब-कुसुम-प्रिया।
कल्याणी जगती – कन्दा करुणा रस सागरा ।।
कलावती कलालापा कान्ता कादम्बरी – प्रिया ।
वरदा वामनयना वारुणी–मद– विह्वला।।
विश्वाशिका वेदवेद्या विन्ध्याचल – निवासनी ।
विधात्री वेदजननी विष्णुमाया विलासनी ।।
क्षेत्रस्वरुपा क्षेत्रेशी क्षेत्र – क्षेत्र्यज्ञ – पालिनी ।
क्षयवृद्धि – विर्निमुक्ता क्षेत्रपाल – समर्जिता ।।
विजया विमला वन्ध्या वन्दारु –जन-वत्सला ।
वाग्वादिनी वामकेशी वह्मिमण्डल वासिनी ।।
भक्तिमय कल्पलतिका पशुपाश – विमोचनी ।
संह्रताशेष – पाषण्डा सदाचार – प्रवर्तिका ।।
तापत्रयाग्रि – सन्तप्त – समाह्वदन – चन्द्रिका ।
तरुणी तापसा राध्या तनुमध्या तमोऽपहा ।।
चिति – स्ततपद – लक्ष्यार्थी चिदेकरस – रुपिणी ।
स्वात्मानन्द लयाभूत – ब्रह्माद्यानन्द – सन्तति ।।
परा प्रत्यक चित्तरुपा पश्यन्ती परदेवता ।
मध्यमा वैखरी रुपा भक्तृमानस – हंसिका ।।
कामेश्वर – प्राणनाडी कृतज्ञा कामपूजिता ।
श्रृंगार रस- सम्पूर्णा जया जालन्धर स्थिता ।।
ओड्यपाण-पीठ – विलया बिन्दु – माण्डलवासिनी ।
रहायोग – क्रमाराध्या रहस्तपर्ण – तर्पिता ।।
सद्यः प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवता – युक्ता षाड्गुण्य – परिपूरिता ।।
नित्या – क्लिन्ना निरुपमा निर्वाण सुख दायिनी ।
नित्याषोडशिका – रुपा श्रीकण्ठार्ध – शरीरिणी ।।
प्रभावती प्रभारुपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृति – रव्यक्ता व्यक्ताव्यक्त – स्वरुपिणी ।।
व्यापिनी विविधाकारा विद्याऽविद्या – स्वरुपिणी ।
महाकामेश नयन-कुमुदाह्वाद – कौमुदी ।।
'भक्त –हार्द – तमो – भेद – मद्भानु संततिः ।
शिवदूती शिवराध्या शिवमूर्तिः शिवक्करि ।।
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता।
अप्रमेया स्वप्रकाशा मनो-वाचामगोचरा ।।
च्छिछक्ति – श्चेतना – रुपा जडशक्ति – र्जडात्मिका ।
गायत्री – व्याह्रती संध्या द्विजबृन्द – निषेविता ।।
तत्वासना तत्तवमयी पञ्चकोशान्तर – स्थिता ।
निःसीम – महिमा नित्य – यौवना मदशालिनी ।।
मद्घूर्णित रक्ताक्षी मदपाट्ल-गण्डभूः ।
चन्दन – द्रव – दिग्धाङ्की चाम्पेय –कुसुम – प्रिया ।।
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डलया कौलमार्ग – तत्पर – सेविता ।।
कुमार – गणनाशाम्बा तुष्टिः पुष्टि-र्मति-धृतिः ।
शान्तिः स्वस्तिमयी कान्ति-र्नन्दिनी विघ्ननाशिनी।।
तेजोवती त्रिनयना लोलाक्षी – कामरुपिणी ।
मालिनी हंसिनी माता मलयाचल – वासिनी ।।
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमयी क्षोभिणी सूक्ष्मरुपिणी ।।
वज्रेश्वरी वामदेवी वयोवस्था – विवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्वनी ।।
विशुद्धि – चक्र – निलया - ऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गदि – प्रहरणा वदवैक – समन्विता ।।
पायसान्न प्रिया त्वकस्था पशुलोक भयंक्करी ।
अमृतादि – महाशक्ति –संवृता डाकिनीश्वरी ।।
अनाहाताब्ज – निलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाक्षमालादि – धरा रुधिर – संस्थिता ।।
कालरात्र्यादि – शक्त्यौघ – वृता स्न्गिधौदन – प्रिया ।
महावीरेन्द्र वरदा राकिण्यम्बा – स्वरुपिणी ।।
मणिपूराब्ज निलया वदहत्रय – संयुता।
वज्राधिकायुधोपेता डामर्यादिभि – रावृता।।
रक्तिवर्णा मांसनिष्ठा गुडान्न – प्रीत – मानसा ।
समस्तभक्त – सुखदा लाकिन्यम्बा – स्वरुपिणी ।।
स्वाधिष्ठानाम्बुजकता चर्तुवक्त्र – मनोहरा ।
शूलाद्यायुद्ध – सम्पन्ना पीतवर्णाऽति गर्विता ।।
मेदो निष्ठा मधुप्रीता बन्धिन्यादि – समन्विता ।
दध्यन्नासक्त – ह्रदया काकिनी – रुप – धारिणी ।।
मूलाधाराम्बुजारुढा पञ्चवक्त्रास्थि – संस्थिता ।
अङ्कुशादि –प्रहरणा वरदादि – निषेविता ।।
मुद्गौदनासक्त – चित्ता साकिन्यम्बा – स्वरुपिणी ।
आज्ञा – चक्राब्ज – निलया शुक्लवर्णा षडानना ।।
मज्जा – संस्था हंसवती – मुख्य – शक्ति – समान्विता ।
हरिद्रान्नैक – रसिका हाकिनी – रुप – धारिणी ।।
सहस्रदल – पद्य्मस्था सर्व – वर्णोप – शोभिता ।
सर्वायुध – धरा शुक्ल – संस्थिता सर्वतोमुखी ।।
सर्वौदन- प्रीतचित्ता याकिन्यम्बा – स्वरुपिणी ।
स्वाहा स्वधाऽमति – र्मेधा श्रुति- स्मृति- रन्नुमत्ता ।।
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण – कीर्तिना ।
पुलोमजार्चिता बन्धमोचनी बन्धुरालका ।।
विमर्शरुपिणी विद्या वियदादि – जगत्प्रसूः ।
सर्वव्याधि – प्रशमनी सर्वमृत्यु – निवारणी ।।
अग्रगण्या - ऽचिन्त्यरुपा कलिकल्मष – नाशिनी ।
कात्यायनी कालहन्त्री कमलाक्ष – निषेविता ।।
ताम्बूल–पूरित–मुखी दाडिमी–कुसुम – प्रभा।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररुपिणी।।
नित्य – तृप्ता भक्तिनिधि – र्नियन्त्री निखिलेश्वरी ।
मैत्र्यादि – वासनालभ्या महा-प्रलय साक्षिणी ।।
पराशक्तिः परानिष्ठा प्रज्ञानघन – रुपिणी ।
माध्वीपानालसा मत्ता मातृका – वर्ण-रुपिणी ।।
महाकैलास-निलया – मृणाल-मृदु-दोर्लता ।
महनीया दयामूर्ति – र्महासाम्राज्य-शालिनी ।।
आत्मविद्या महाविद्या श्रीविद्या कामसेविता।
श्रीषोडाशाक्षरीविद्या त्रिकुटा कामकोटिका।।
कटाक्ष – किंक्करी-भूत – कमला – कोटि–सेविता।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रु – धनुः प्रभा।।
ह्दयास्था रविप्रख्या त्रिकोणान्तर – दीपिका ।
दाक्षायणी दैन्त्यहन्त्री दक्षयज्ञविनाशनी।।
दरान्दोलित दीर्घाक्षी दरहासोज्ज्वलमुखी ।
गुरु-मूर्ति-गुण-निधि-र्गोमाता गुहजन्म – भूः ।।
देवेशी दण्डनीतिस्था दहराकाश – रुपिणी ।
प्रतिपन्मुख्य – राकान्त –तिथि-मण्डल – पूजिता ।।
कलात्मिका कलानाथा काव्यालाप – विनोदनी ।
सचामर – रमा – वाणी – सव्य – दक्षिण – सेविता ।।
आदिशक्ति - रमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेक –कोटि-ब्रह्माण्ड-जननी दिव्य-विग्रहा ।।
क्लीं कारी केवला गुह्या कैवल्य-पद-दायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्ति- स्रिदशेश्वरी।।
त्र्यक्षरी दिव्य–गन्धाढ्या सिन्दुर-तिलकाञ्जिता।
उमा शैलेन्द्रतनया गौरी गन्धर्व–सेविता।।
विश्वगर्भा स्वर्णगर्भा - ऽवरदा वागधीश्वरी ।
ध्यानगम्या - ऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ।।
सर्व-वेदान्त-सम्यवेद्या सत्यानन्द स्वरुपिणी ।
लोपामुदार्चिता लीलाक्लृप्त – ब्रह्माण्ड-मण्डला ।।
अदृश्या दृश्यरहिता विज्ञात्री वैद्य-वर्जिता।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ।।
इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-स्वरुपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूप धारिणी ।।
अष्टमूर्ति – रजाजैत्री लोकयात्रा विधायिनी ।
एकाकिनी भूमरुपा निर्द्वैता – द्वैतवर्जिता ।।
अन्नदा वसुदा वृद्वा ब्रह्मात्मैक्य – स्वरुपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ।।
भाषारुपा बृहत्सेना भावाभाव – विवर्जिता ।
सुखाराध्या शुभकरी शोभना सुलभागतिः।।
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा।
राजत्कृपा राजपीठ – निवेशित-निजाश्रिता ।।
राज्यलक्ष्मीः कोशनाथा चतुपङ्ग – बलेश्वरी ।
साम्राज्य – दायिनी सत्यसन्धा सागर मेखला।।
दीक्षिता दैत्यशमनी सर्वलोकवशंक्करी।
सर्वार्थदात्री सावित्री सच्चिदानन्द- रुपिणी।।
देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी।
सरस्वती शास्रमयी गुहाम्बा गुह्यारुपिणी।।
सर्वोपाधि – विर्निमुक्ता सदाशिव – पतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डल – रुपिणी ।।
कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलांगी गुरुप्रिया ।।
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति – रुपिणी ।
सनकादि – समाराध्या शिवज्ञान – प्रदायिनी ।।
चित्कलाऽऽनन्द – कलिका प्रेमरुपा प्रियंक्करी ।
नामपारायण – प्रीता नन्दिविद्या नटेश्वरी ।।
मिथ्या – जगदधिष्ठाना मुक्तिदा मुक्तिरुपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादि वन्दिता ।।
भवदाव – सुधावृष्टिः पापारण्य – दवानला ।
दौर्भाग्य–तूलवातुला जराध्वान्तर विप्रभा ।।
भाग्याब्धि–चन्द्रिका भक्त-चित्त- केकि-घनाघना।
रोगपर्वत–दम्भोलि-र्मृत्युदारुकुठारिका।।
महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुर – निषूदनी ।।
क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ।।
स्वर्गापवर्गदा शुद्धा जपापुष्प – निभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरुपा प्रियव्रता।।
दुराराध्या दुराधर्षा पाटली – कुसुम-प्रिया ।
महती मेरुनिलया मन्दार-कुसुम-प्रिया।।
वीराराध्या विराड्रुपा विरजा विश्वतोमुखी।
प्रत्यग् – रुपा पराकाशा प्राणदा प्राण रुपिणी।।
मार्ताण्ड – भैरवाराध्या मन्त्रिणी-न्यस्त- राज्यधूः।
त्रिपुरेशी जयत्सेना निस्रैगुण्या परापरा।।
सत्यज्ञानान्द – रुपा सामरस्य – परायणा ।
कपर्दिनी कलामाला कामधु-क्काम-रुपिणी।।
कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ।।
परञ्ज्योतिः परन्धाम परमाणुः परात्परा।
पाशहत्सा पाशहन्त्री परमन्त्र – विभेदनी ।।
मूर्ताऽमूर्ता नित्यतृप्ता मुनिमानस – हंसिका ।
सत्यव्रता सत्यरुपा सर्वान्तर्यामिनी सती ।।
ब्रह्माणी ब्रह्मजननी बहुरुपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ।।
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ – रुपिणी ।
विश्वृंखला विवित्तस्था वीरमाता वियत्सप्रसुः ।।
मुकुन्दा मक्तिनिलया मूलविग्रह-रुपिणी।
भावज्ञा भवरोगघ्नी भवचक्र-प्रवर्तिनी ।।
छन्दः सारा शास्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्ति – रुद्दामवैभवा वर्णरुपिणी।।
जन्ममृत्यु–जरातप्त-जन- विश्रांति- दायिनी।
सर्वोप्निष-दुद्घुष्टा शान्त्यतीत – कलात्मिका।।
गम्भीरा गगनान्तस्था गर्विता गानलोलुपा।
कल्पना–रहिता काष्ठाऽकान्ता कान्तार्ध – विग्रहा।।
कार्यकारण – निर्मुक्ता कामकेलि – तरङ्गिता ।
कनत्कनक –ताटंक्का लीला-विग्रह -धारिणी।।
अजा क्षयविर्निर्मुक्ता मुग्धा क्षिप्र-प्रसादिनी ।
अन्तर्मुख – समाराध्या बहिर्मुख – सुदुर्लभा ।।
त्रयी त्रिवर्ग- निलया त्रिस्था त्रिपुर – मालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ।।
संसारपङ्क – निमर्ग्र – समुद्धरण – पण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमान – स्वरुपिणी ।।
धर्माधारा धनाध्यक्षा धनधान्य – विवार्धिनी ।
विप्रप्रिया विप्ररुपा विश्वभ्रमण – कारिणी ।।
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरुपिणी ।
अयोनि –र्योनि-निलया कूटस्था कुलरुपिणी ।।
वीरगोष्ठी – प्रिया वीरा नैष्कर्म्या नादरुपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ।।
तत्तवाधिका तत्वमयी त्तत्वमर्थ – स्वरुपिणी ।
सामगन – प्रिया सोम्या सदाशिव – कुटुम्बिनी ।।
सव्यापसव्य– मार्गस्था सर्वापद्धि निवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ।।
चैतन्यार्ध्य–समाराध्या चैतन्य-कुसुम -प्रिया ।
सदोदिता सदातुष्टा तरुणादित्य – पाटला।।
दक्षिणा–दक्षिणाराध्या दरस्मेर- मुखाम्बुजा।
कौलिनी - केवऽनर्घ्य – केवल्य पद- दायिनी।।
स्तोत्र-प्रिया स्तुतिमती श्रुति-संस्तुत- वैभवा ।
मन्स्विनी मानवती महेशी मंङ्ग्लाकृतिः।।
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी।।
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञ प्रिया पञ्चप्रेत- मञ्चाधिशायिनी ।।
पञ्चमी पञ्चभूतेशी पञ्चसंख्यो पचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ।।
धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ।।
बन्धुक-कुसुम-प्रख्या बाला लीला-विनोदिनी ।
सुमङ्गली सुखकरी सवेषाढ्या सुवासिनी ।।
सुवासिन्यर्चन-प्रीताऽऽशोभना शुद्ध-मानसा।।
बिन्दु-तर्पण-सन्तुष्टा पूर्वजा त्रिपुराम्बिका।।
दशमुद्रा-समाराध्या त्रिपुराश्रीवशंक्करी।
ज्ञानमुद्रा ज्ञानगम्या ज्ञान-ज्ञेय-स्वरुपिणी।।
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुत- चारिता वाञ्छितार्थ – प्रदायिनी ।।
अभ्यासातिशय – ज्ञाता षडध्वातीत – रुपिणी ।
अव्याज-करुणा-मूर्ति-रज्ञान-ध्वान्त-दीपिका ।।
आबाल गोप-विदिता सर्वानुल्लंघ्य शासना।
श्रीचक्रराज निलया श्रीमत् त्रिपुरसुन्दरी ।।
श्री शिवा शिव शक्त्यैक्य-रुपिणी ललिताम्बिका ।
एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः ।।
।।इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीव अगस्त्य संवादे श्रीललिता सहस्रनाम स्तोत्रं सम्पूर्णम्।।
~~~~````~~~~````~~~~````~~~~