त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षादात्मासि नित्यम्।
वे ही ब्रह्म स्वरुप और नित्य हैं।
अत:एव अपने जीवन के सभी प्रकार के विध्नों के नाश एवं शुचिता व शुभता की प्राप्ति के लिए हमें गणेशजी की अभ्यर्थना अवश्य करनी चाहिए।_
गणपति के विविध मंत्र
।।ॐ गं गणपतये नम:।।
।।ॐ हेम वर्णायै ऋद्धयै नम:।।
।।ॐ सर्वज्ञान भूषितायै सिद्धयै नम:।।
।।ॐ पूर्णायै पूर्णमदायै शुभायै नम:।।
।।ॐ पूर्णायै पूर्णमदायै लाभायै नम:।।
।।ॐ सौभाग्यप्रदायक धन- धान्य युक्तायै लाभायै नम:।।
"श्रीसङ्कष्टनाशनगणेशस्तोत्रम्"
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यमायुष्कामार्थ सिद्धये।।
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्।।
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विध्नराजेन्द्रं धूम्रवर्णं तथाष्टकम्।।
नवमं भालचन्द्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्।।
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।
न च विध्नभयं तस्य सर्वसिद्धिकरं परम्।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।।
जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।
संवत्सरेण सिद्धिं च लभते नात्र संशयः।।
अष्टेभ्यो ब्राह्माणेभ्यश्च लिखित्वा यः समर्पयेत्।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः।। 💐💐💐💐💐💐💐💐💐
No comments:
Post a Comment