#श्रीसन्तान #लक्ष्मी नामावलिः॥
ध्यानम् -
अयि खगवाहिनी मोहिनि चक्रिणि रागविवर्धिनि ज्ञानमये ।
गुणगणवारिधि लोकहितैषिणि सप्तस्वर भूषित गाननुते ।
सकल सुरासुर देव मुनीश्वर मानव वन्दित पादयुते ।
जय जय हे मधुसूदन कामिनि सन्तानलक्ष्मि परिपालय माम् ।
(ॐ श्रीं ह्रीं क्लीं लक्ष्मीनारायणाय नमः।)
ॐ ह्रीं श्रीं क्लीं सन्तानलक्ष्म्यै नमः ।
ॐ ह्रीं श्रीं क्लींअसुरघ्न्यै नमः ।
ॐ ह्रीं श्रीं क्लींअर्चितायै नमः ।
ॐ ह्रीं श्रीं क्लींअमृतप्रसवे नमः ।
ॐ ह्रीं श्रीं क्लींअकाररूपायै नमः ।
ॐ ह्रीं श्रीं क्लींअयोध्यायै नमः ।
ॐ ह्रीं श्रीं क्लींअश्विन्यै नमः ।
ॐ ह्रीं श्रीं क्लींअमरवल्लभायै नमः ।
ॐ ह्रीं श्रीं क्लींअखण्डितायुषे नमः ।
ॐ ह्रीं श्रीं क्लीं इन्दुनिभाननायै नमः १०
ॐ ह्रीं श्रीं क्लीं इज्यायै नमः ।
ॐ ह्रीं श्रीं क्लीं इन्द्रादिस्तुतायै नमः ।
ॐ ह्रीं श्रीं क्लीं उत्तमायै नमः ।
ॐ ह्रीं श्रीं क्लीं उत्कृष्टवर्णायै नमः ।
ॐ ह्रीं श्रीं क्लीं उर्व्यै नमः ।
ॐ ह्रीं श्रीं क्लीं कमलस्रग्धरायै नमः ।
ॐ ह्रीं श्रीं क्लीं कामवरदायै नमः ।
ॐ ह्रीं श्रीं क्लीं कमठाकृत्यै नमः ।
ॐ ह्रीं श्रीं क्लीं काञ्चीकलापरम्यायै नमः ।
ॐ ह्रीं श्रीं क्लीं कमलासनसंस्तुतायै नमः । २०
ॐ ह्रीं श्रीं क्लींकम्बीजायै नमः ।
ॐ ह्रीं श्रीं क्लीं कौत्सवरदायै नमः ।
ॐ ह्रीं श्रीं क्लीं कामरूपनिवासिन्यै नमः।
ॐ ह्रीं श्रीं क्लीं खड्गिन्यै नमः ।
ॐ ह्रीं श्रीं क्लीं गुणरूपायै नमः ।
ॐ ह्रीं श्रीं क्लीं गुणोद्धतायै नमः ।
ॐ ह्रीं श्रीं क्लीं गोपालरूपिण्यै नमः ।
ॐ ह्रीं श्रीं क्लीं गोप्त्र्यै नमः ।
ॐ ह्रीं श्रीं क्लीं गहनायै नमः ।
ॐ ह्रीं श्रीं क्लीं गोधनप्रदायै नमः ।३०
ॐ ह्रीं श्रीं क्लीं चित्स्वरूपायै नमः ।
ॐ ह्रीं श्रीं क्लीं चराचरायै नमः ।
ॐ ह्रीं श्रीं क्लीं चित्रिण्यै नमः ।
ॐ ह्रीं श्रीं क्लीं चित्रायै नमः ।
ॐ ह्रीं श्रीं क्लीं गुरुतमायै नमः ।
ॐ ह्रीं श्रीं क्लीं गम्यायै नमः ।
ॐ ह्रीं श्रीं क्लीं गोदायै नमः ।
ॐ ह्रीं श्रीं क्लीं गुरुसुतप्रदायै नमः ।
ॐ ह्रीं श्रीं क्लीं ताम्रपर्ण्यै नमः ।
ॐ ह्रीं श्रीं क्लीं तीर्थमय्यै नमः । ४०
ॐ ह्रीं श्रीं क्लीं तापस्यै नमः ।
ॐ ह्रीं श्रीं क्लीं तापसप्रियायै नमः ।
ॐ ह्रीं श्रीं क्लींत्र्यैलोक्यपूजितायै नमः।
ॐ ह्रीं श्रीं क्लींजनमोहिन्यै नमः ।
ॐ ह्रीं श्रीं क्लींजलमूर्त्यै नमः ।
ॐ ह्रीं श्रीं क्लींजगद्बीजायै नमः ।
ॐ ह्रीं श्रीं क्लींजनन्यै नमः ।
ॐ ह्रीं श्रीं क्लींजन्मनाशिन्यै नमः ।
ॐ ह्रीं श्रीं क्लींजगद्धात्र्यै नमः ।
ॐ ह्रीं श्रीं क्लींजितेन्द्रियायै नमः ।५०
ॐ ह्रीं श्रीं क्लींज्योतिर्जायायै नमः ।
ॐ ह्रीं श्रीं क्लींद्रौपद्यै नमः ।
ॐ ह्रीं श्रीं क्लीं देवमात्रे नमः ।
ॐ ह्रीं श्रीं क्लीं दुर्धर्षायै नमः ।
ॐ ह्रीं श्रीं क्लीं दीधितिप्रदायै नमः ।
ॐ ह्रीं श्रीं क्लीं दशाननहरायै नमः ।
ॐ ह्रीं श्रीं क्लीं डोलायै नमः ।
ॐ ह्रीं श्रीं क्लीं द्युत्यै नमः ।
ॐ ह्रीं श्रीं क्लींदीप्तायै नमः ।
ॐ ह्रीं श्रीं क्लीं नुत्यै नमः । ६०
ॐ ह्रीं श्रीं क्लीं निषुम्भघ्न्यै नमः ।
ॐ ह्रीं श्रीं क्लीं नर्मदायै नमः ।
ॐ ह्रीं श्रीं क्लीं नक्षत्राख्यायै नमः ।
ॐ ह्रीं श्रीं क्लीं नन्दिन्यै नमः ।
ॐ ह्रीं श्रीं क्लीं पद्मिन्यै नमः ।
ॐ ह्रीं श्रीं क्लीं पद्मकोशाक्ष्यै नमः ।
ॐ ह्रीं श्रीं क्लीं पुण्डलीकवरप्रदायै नमः।
ॐ ह्रीं श्रीं क्लीं पुराणपरमायै नमः ।
ॐ ह्रीं श्रीं क्लीं प्रीत्यै नमः ।
ॐ ह्रीं श्रीं क्लीं भालनेत्रायै नमः ।७०
ॐ ह्रीं श्रीं क्लीं भैरव्यै नमः ।
ॐ ह्रीं श्रीं क्लीं भूतिदायै नमः ।
ॐ ह्रीं श्रीं क्लीं भ्रामर्यै नमः ।
ॐ ह्रीं श्रीं क्लीं भ्रमायै नमः ।
ॐ ह्रीं श्रीं क्लीं भूर्भुवस्वः स्वरूपिण्यै नमः ।
ॐ ह्रीं श्रीं क्लीं मायायै नमः ।
ॐ ह्रीं श्रीं क्लीं मृगाक्ष्यै नमः ।
ॐ ह्रीं श्रीं क्लीं मोहहन्त्र्यै नमः ।
ॐ ह्रीं श्रीं क्लीं मनस्विन्यै नमः ।
ॐ ह्रीं श्रीं क्लीं महेप्सितप्रदायै नमः। ८०
ॐ ह्रीं श्रीं क्लीं मात्रमदहृतायै नमः ।
ॐ ह्रीं श्रीं क्लीं मदिरेक्षणायै नमः ।
ॐ ह्रीं श्रीं क्लीं युद्धज्ञायै नमः ।
ॐ ह्रीं श्रीं क्लीं यदुवंशजायै नमः ।
ॐ ह्रीं श्रीं क्लीं यादवार्तिहरायै नमः ।
ॐ ह्रीं श्रीं क्लीं युक्तायै नमः ।
ॐ ह्रीं श्रीं क्लीं यक्षिण्यै नमः ।
ॐ ह्रीं श्रीं क्लीं यवनार्दिन्यै नमः ।
ॐ ह्रीं श्रीं क्लीं लक्ष्म्यै नमः ।
ॐ ह्रीं श्रीं क्लीं लावण्यरूपायै नमः ।९०
ॐ ह्रीं श्रीं क्लीं ललितायै नमः ।
ॐ ह्रीं श्रीं क्लीं लोललोचनायै नमः ।
ॐ ह्रीं श्रीं क्लीं लीलावत्यै नमः ।
ॐ ह्रीं श्रीं क्लीं लक्षरूपायै नमः ।
ॐ ह्रीं श्रीं क्लीं विमलायै नमः ।
ॐ ह्रीं श्रीं क्लीं वसवे नमः ।
ॐ ह्रीं श्रीं क्लीं व्यालरूपायै नमः ।
ॐ ह्रीं श्रीं क्लीं वैद्यविद्यायै नमः ।
ॐ ह्रीं श्रीं क्लीं वासिष्ठ्यै नमः ।
ॐ ह्रीं श्रीं क्लीं वीर्यदायिन्यै नमः । १००
ॐ ह्रीं श्रीं क्लीं शबलायै नमः ।
ॐ ह्रीं श्रीं क्लीं शान्तायै नमः ।
ॐ ह्रीं श्रीं क्लीं शक्तायै नमः ।
ॐ ह्रीं श्रीं क्लीं शोकविनाशिन्यै नमः ।
ॐ ह्रीं श्रीं क्लीं शत्रुमार्यै नमः ।
ॐ ह्रीं श्रीं क्लीं शत्रुरूपायै नमः ।
ॐ ह्रीं श्रीं क्लीं सरस्वत्यै नमः ।
ॐ ह्रीं श्रीं क्लीं सुश्रोण्यै नमः ।
ॐ ह्रीं श्रीं क्लीं सुमुख्यै नमः ।
ॐ ह्रीं श्रीं क्लीं हावभूम्यै नमः ।
ॐ ह्रीं श्रीं क्लीं हास्यप्रियायै नमः । १११
॥ ॐ ॥
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
संतान लक्ष्मी के १०८ नाम!!
सन्तान की उन्नति और रक्षा के लिए मां संतान लक्ष्मी जी की उपासना की जाती है।
No comments:
Post a Comment