केतु कवचम्
केतु करालवदनं चित्रवर्ण किरीटिनम् ।
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥
चित्रवर्ण: शिरः पातु भालं धूम्रसमद्युतिः ।
पातु नेत्रे पिंगलाक्षः श्रुति मे रक्तलोचनः ॥
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।
पातु कंठं च मे केतु स्कंधौ पातु ग्रहाधिपः ॥
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥
उरू पातु महाशीर्षो जानुनी मेऽतिकोपनः ।
पातु पादौ च मे क्रूरः सर्वाङ्ग नरपिंगलः ॥
यो इदं कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥
केतु स्तोत्रम्
केतुः कालः कलयिता धूम्रकेतुविवर्णकः ।
लोककेतु महाकेतुः सर्वकेतुर्भयप्रदः ॥
रौद्रो रुद्रपियो रुद्रः क्रूरकर्मा सुगन्धधृक् ।
पलाश - धूम-संकाशश्चित्र-यज्ञोपवीतधृकः ॥
तारागणविमर्दी च जैमिनेयो ग्रहाधिपः ।
पंचविंशति नामानि केतोर्यः सततं पठेत् ॥
तस्य नश्यन्ति बाधाश्च सर्वाः केतुप्रसादतः ।
धनधान्यपशूनां च भवेद्वृद्धिर्न संशयः ॥
यूट्यूब वीडियो लिंक -
https://youtube.com/@NarayanAU_Kanak
No comments:
Post a Comment