Friday, 14 April 2023

केतु कवचम् - स्तोत्रम्


केतु कवचम्
केतु करालवदनं चित्रवर्ण किरीटिनम् । 
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ 
चित्रवर्ण: शिरः पातु भालं धूम्रसमद्युतिः । 
पातु नेत्रे पिंगलाक्षः श्रुति मे रक्तलोचनः ॥ 
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।
पातु कंठं च मे केतु स्कंधौ पातु ग्रहाधिपः ॥
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः । 
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ 
उरू पातु महाशीर्षो जानुनी मेऽतिकोपनः । 
पातु पादौ च मे क्रूरः सर्वाङ्ग नरपिंगलः ॥ 
यो इदं कवचं दिव्यं सर्वरोगविनाशनम् । 
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥


केतु स्तोत्रम्
केतुः कालः कलयिता धूम्रकेतुविवर्णकः । 
लोककेतु महाकेतुः सर्वकेतुर्भयप्रदः ॥ 
रौद्रो रुद्रपियो रुद्रः क्रूरकर्मा सुगन्धधृक् । 
पलाश - धूम-संकाशश्चित्र-यज्ञोपवीतधृकः ॥
तारागणविमर्दी च जैमिनेयो ग्रहाधिपः । 
पंचविंशति नामानि केतोर्यः सततं पठेत् ॥ 
तस्य नश्यन्ति बाधाश्च सर्वाः केतुप्रसादतः । 
धनधान्यपशूनां च भवेद्वृद्धिर्न संशयः ॥


यूट्यूब वीडियो लिंक -
https://youtube.com/@NarayanAU_Kanak

No comments:

Post a Comment

#तुलसी #स्तोत्रम् #पुंडरीक कृत

तुलसी स्तोत्रम्‌      (हिंदी अर्थ सहित) # Shri # Tulsi # Stotram      (With Hindi meaning) जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो...